Shabd Roop of Atithi (Ikarant Pulling)


What is Shabd Roop of Atithi? Know below (शब्द रूप) shabd roop of atithi in sanskrit grammar. अतिथि ke Ikarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाअतिथिःअतिथीअतिथयः
द्वितीयाअतिथिम्अतिथीअतिथीन्
तृतीयाअतिथिनाअतिथिभ्याम्अतिथिभिः
चर्तुथीअतिथयेअतिथिभ्याम्अतिथिभ्यः
पन्चमीअतिथेःअतिथिभ्याम्अतिथिभ्यः
षष्ठीअतिथेःअतिथ्योःअतिथीनाम्
सप्तमीअतिथौअतिथ्योःअतिथिषु
सम्बोधनहे अतिथेहे अतिथीहे अतिथयः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Atma
(आत्मा - संज्ञा शब्द पुंल्लिंग)
Atman
(आत्मन् - संज्ञा शब्द पुंल्लिंग)
Awadhi
(अवधि - इकारान्त पुंल्लिंग)
Baal
(बाल)
Balak
(बालक - पुल्लिंग)
Balika
(बालिका - स्त्रीलिंग)
Bandar
(बन्दर)
Bandhu
(बन्धु - उकारान्त पुंल्लिंग)
Bhakt
(भक्त - अकारान्त पुंल्लिंग)
Bhakti
(भक्ति - इकारान्त स्त्रीलिंग)
Bhavya
(भाग्य - अकारान्त)
Bhawat
(भवत् - पुंल्लिंग)
Bhawat
(भवत् - स्त्रीलिंग)
Bhed
(भेड़)
Bhubhrat
(भूभृत्)
Bindu
(बिन्दु - उकारान्त पुंल्लिंग)
Buddhi
(बुद्धि - इकारान्त स्त्रीलिंग)
Chandra
(चन्द्र - अकारान्त पुंल्लिंग)
Chataka
(चटका - स्त्रीलिंग)
Chhaatra
(छात्रा - स्त्रीलिंग)
जानें कुछ नयी रोचक चीजे भी :